Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 42


Sanskrit:

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्‍गचर्मणी ।भर्त्सयन् कृष्णपक्षीयान् राज्ञ: सदसि भारत ॥ ४२ ॥

ITRANS:

tataś caidyas tv asambhrāntojagṛhe khaḍga-carmaṇībhartsayan kṛṣṇa-pakṣīyānrājñaḥ sadasi bhārata

Translation:

Undaunted, Śiśupāla then took up his sword and shield in the midst of all the assembled kings, O Bhārata, and hurled insults at those who sided with Lord Kṛṣṇa.

Purport: