Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 12


Sanskrit:

ततस्ते देवयजनं ब्राह्मणा: स्वर्णलाङ्गलै: ।कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥

ITRANS:

tatas te deva-yajanaṁbrāhmaṇāḥ svarṇa-lāṅgalaiḥkṛṣṭvā tatra yathāmnāyaṁdīkṣayāṁ cakrire nṛpam

Translation:

The brāhmaṇa priests then plowed the sacrificial ground with golden plowshares and initiated King Yudhiṣṭhira for the sacrifice in accordance with the traditions set down by standard authorities.

Purport: