Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 31


Sanskrit:

जरासन्धं घातयित्वा भीमसेनेन केशव: ।पार्थाभ्यां संयुत: प्रायात् सहदेवेन पूजित: ॥ ३१ ॥

ITRANS:

jarāsandhaṁ ghātayitvābhīmasenena keśavaḥpārthābhyāṁ saṁyutaḥ prāyātsahadevena pūjitaḥ

Translation:

Having arranged for Bhīmasena to kill Jarāsandha, Lord Keśava accepted worship from King Sahadeva and then departed with the two sons of Pṛthā.

Purport: