Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 24


Sanskrit:

श्रीशुक उवाचइत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वर: ।तेषां न्ययुङ्क्त पुरुषान् स्‍त्रियो मज्जनकर्मणि ॥ २४ ॥

ITRANS:

śrī-śuka uvācaity ādiśya nṛpān kṛṣṇobhagavān bhuvaneśvaraḥteṣāṁ nyayuṅkta puruṣānstriyo majjana-karmaṇi

Translation:

Śukadeva Gosvāmī said: Having thus instructed the kings, Lord Kṛṣṇa, the supreme master of all the worlds, engaged male and female servants in bathing and grooming them.

Purport: