Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 29


Sanskrit:

असौ वृकोदर: पार्थस्तस्य भ्रातार्जुनो ह्ययम् ।अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९ ॥

ITRANS:

asau vṛkodaraḥ pārthastasya bhrātārjuno hy ayamanayor mātuleyaṁ māṁkṛṣṇaṁ jānīhi te ripum

Translation:

Over there is Bhīma, son of Pṛthā, and this is his brother Arjuna. Know Me to be their maternal cousin, Kṛṣṇa, your enemy.

Purport: