Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 13


Sanskrit:

सहदेवं दक्षिणस्यामादिशत् सह सृञ्जयै: ।दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।प्राच्यां वृकोदरं मत्स्यै: केकयै: सह मद्रकै: ॥ १३ ॥

ITRANS:

sahadevaṁ dakṣiṇasyāmādiśat saha sṛñjayaiḥdiśi pratīcyāṁ nakulamudīcyāṁ savyasācinamprācyāṁ vṛkodaraṁ matsyaiḥkekayaiḥ saha madrakaiḥ

Translation:

He sent Sahadeva to the south with the Sṛñjayas, Nakula to the west with the Matsyas, Arjuna to the north with the Kekayas, and Bhīma to the east with the Madrakas.

Purport: