Srimad-Bhagavatam: Canto 10 - Chapter 72 - Verse 1-2
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1-2 Sanskrit: श्रीशुक उवाचएकदा तु सभामध्य आस्थितो मुनिभिर्वृत: ।ब्राह्मणै: क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिर: ॥ १ ॥आचार्यै: कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवै: ।शृण्वतामेव चैतेषामाभाष्येदमुवाच ह ॥ २ ॥ ITRANS: śrī-śuka uvācaekadā tu sabhā-madhyaāsthito munibhir vṛtaḥbrāhmaṇaiḥ kṣatriyair vaiśyairbhrātṛbhiś ca yudhiṣṭhiraḥ Translation: Śukadeva Gosvāmī said: One day, as King Yudhiṣṭhira sat in the royal assembly surrounded by eminent sages, brāhmaṇas, kṣatriyas and vaiśyas, and also by his brothers, spiritual masters, family elders, blood relations, in-laws and friends, he addressed Lord Kṛṣṇa as everyone listened....