Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 41-42


Sanskrit:

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वश: ।आनर्च रुक्‍मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४१ ॥कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।अन्याश्चाभ्यागता यास्तु वास:स्रङ्‍मण्डनादिभि: ॥ ४२ ॥

ITRANS:

śvaśṛvā sañcoditā kṛṣṇākṛṣṇa-patnīś ca sarvaśaḥānarca rukmiṇīṁ satyāṁbhadrāṁ jāmbavatīṁ tathā

Translation:

Encouraged by her mother-in-law, Draupadī worshiped all of Lord Kṛṣṇa’s wives, including Rukmiṇī; Satyabhāmā; Bhadrā; Jāmbavatī; Kālindī; Mitravindā, the descendant of Śibi; the chaste Nāgnajitī; and the other queens of the Lord who were present. Draupadī honored them all with such gifts as clothing, flower garlands and jewelry.

Purport: