Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 29


Sanskrit:

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिण: ।मृदङ्गशङ्खपटहवीणापणवगोमुखै: ।ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगु: ॥ २९ ॥

ITRANS:

sūta-māgadha-gandharvāvandinaś copamantriṇaḥmṛdaṅga-śaṅkha-paṭahavīṇā-paṇava-gomukhaiḥbrāhmaṇāś cāravindākṣaṁtuṣṭuvur nanṛtur jaguḥ

Translation:

Sūtas, Māgadhas, Gandharvas, Vandīs, jesters and brāhmaṇas all glorified the lotus-eyed Lord — some reciting prayers, some dancing and singing — as mṛdaṅgas, conchshells, kettledrums, vīṇās, paṇavas and gomukhas resounded.

Purport: