Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 22


Sanskrit:

ततो द‍ृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥

ITRANS:

tato dṛṣadvatīṁ tīrtvāmukundo ’tha sarasvatīmpañcālān atha matsyāṁś caśakra-prastham athāgamat

Translation:

After crossing the rivers Dṛṣadvatī and Sarasvatī, He passed through Pañcāla and Matsya and finally came to Indraprastha.

Purport: