Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 53


Sanskrit:

तत: प्रविष्ट: स्वपुरं हलायुध:समेत्य बन्धूननुरक्तचेतस: ।शशंस सर्वं यदुपुङ्गवानांमध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥

ITRANS:

tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥsametya bandhūn anurakta-cetasaḥśaśaṁsa sarvaṁ yadu-puṅgavānāṁmadhye sabhāyāṁ kuruṣu sva-ceṣṭitam

Translation:

Then Lord Halāyudha entered His city [Dvārakā] and met His relatives, whose hearts were all bound to Him in loving attachment. In the assembly hall He reported to the Yadu leaders everything about His dealings with the Kurus.

Purport: