Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 50-51


Sanskrit:

दुर्योधन: पारिबर्हं कुञ्जरान् षष्टिहायनान् ।ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् ॥ ५० ॥रथानां षट्‍सहस्राणि रौक्‍माणां सूर्यवर्चसाम् ।दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सल: ॥ ५१ ॥

ITRANS:

duryodhanaḥ pāribarhaṁkuñjarān ṣaṣṭi-hāyanāndadau ca dvādaśa-śatānyayutāni turaṅgamān

Translation:

Duryodhana, being very affectionate to his daughter, gave as her dowry 1,200 sixty-year-old elephants, 120,000 horses, 6,000 golden chariots shining like the sun, and 1,000 maidservants with jeweled lockets on their necks.

Purport: