Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 38


Sanskrit:

भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णय: किल ।उपानह: किल वयं स्वयं तु कुरव: शिर: ॥ ३८ ॥

ITRANS:

bhuñjate kurubhir dattaṁbhū-khaṇḍaṁ vṛṣṇayaḥ kilaupānahaḥ kila vayaṁsvayaṁ tu kuravaḥ śiraḥ

Translation:

“We Vṛṣṇis enjoy only whatever small parcel of land the Kurus allow us? And we are indeed shoes, whereas the Kurus are the head?

Purport: