Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 17


Sanskrit:

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।दुर्योधनं च विधिवद् राममागतमब्रवीत् ॥ १७ ॥

ITRANS:

so ’bhivandyāmbikā-putraṁbhīṣmaṁ droṇaṁ ca bāhlikamduryodhanaṁ ca vidhi-vadrāmam āgataṁ abravīt

Translation:

After he had offered proper respects to the son of Ambikā [Dhṛtarāṣṭra] and to Bhīṣma, Droṇa, Bāhlika and Duryodhana, Uddhava informed them that Lord Balarāma had arrived.

Purport:

Śrīla Viśvanātha Cakravartī points out that there is no reference here to Uddhava offering respect to Yudhiṣṭhira and his associates, since at that time the Pāṇḍavas were staying in Indraprastha.