Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 42


Sanskrit:

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् ।भूय: पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मण: ॥ ४२ ॥

ITRANS:

dagdhvā vārāṇasīṁ sarvāṁviṣṇoś cakraṁ sudarśanambhūyaḥ pārśvam upātiṣṭhatkṛṣṇasyākliṣṭa-karmaṇaḥ

Translation:

After burning down the entire city of Vārāṇasī, Lord Viṣṇu’s Sudarśana cakra returned to the side of Śrī Kṛṣṇa, whose actions are effortless.

Purport: