Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 4


Sanskrit:

दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् ।कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४ ॥

ITRANS:

dūtas tu dvārakām etyasabhāyām āsthitaṁ prabhumkṛṣṇaṁ kamala-patrākṣaṁrāja-sandeśam abravīt

Translation:

Arriving in Dvārakā, the messenger found lotus-eyed Kṛṣṇa in His royal assembly and relayed the King’s message to that almighty Lord.

Purport: