Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 2


Sanskrit:

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।प्रययु: शोणितपुरं वृष्णय: कृष्णदैवता: ॥ २ ॥

ITRANS:

nāradāt tad upākarṇyavārtāṁ baddhasya karma caprayayuḥ śoṇita-puraṁvṛṣṇayaḥ kṛṣṇa-daivatāḥ

Translation:

After hearing from Nārada the news of Aniruddha’s deeds and His capture, the Vṛṣṇis, who worshiped Lord Kṛṣṇa as their personal Deity, went to Śoṇitapura.

Purport: