Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 13


Sanskrit:

ब्रह्मास्‍त्रस्य च ब्रह्मास्‍त्रं वायव्यस्य च पार्वतम् ।आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥

ITRANS:

brahmāstrasya ca brahmāstraṁvāyavyasya ca pārvatamāgneyasya ca pārjanyaṁnaijaṁ pāśupatasya ca

Translation:

Lord Kṛṣṇa counteracted a brahmāstra with another brahmāstra, a wind weapon with a mountain weapon, a fire weapon with a rain weapon, and Lord Śiva’s personal pāśupatāstra weapon with His own personal weapon, the nārāyaṇāstra.

Purport: