Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 10-11


Sanskrit:

शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् ।डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।द्रावयामास तीक्ष्णाग्रै: शरै: शार्ङ्गधनुश्‍च्युतै: ॥ ११ ॥

ITRANS:

śaṅkarānucarān śaurirbhūta-pramatha-guhyakānḍākinīr yātudhānāṁś cavetālān sa-vināyakān

Translation:

With sharp-pointed arrows discharged from His bow Śārṅga, Lord Kṛṣṇa drove away the various followers of Lord Śiva — Bhūtas, Pramathas, Guhyakas, Ḍākinīs, Yātudhānas, Vetālas, Vināyakas, Pretas, Mātās, Piśācas, Kuṣmāṇḍas and Brahma-rākṣasas.

Purport: