Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचअपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥

ITRANS:

śṛī-śuka uvācaapaśyatāṁ cāniruddhaṁtad-bandhūnāṁ ca bhāratacatvāro vārṣikā māsāvyatīyur anuśocatām

Translation:

Śukadeva Gosvāmī said: O descendant of Bharata, the relatives of Aniruddha, not seeing Him return, continued to lament as the four rainy months passed.

Purport: