Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 28


Sanskrit:

तत: प्रव्यथितो बाणो दुहितु: श्रुतदूषण: ।त्वरित: कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ २८ ॥

ITRANS:

tataḥ pravyathito bāṇoduhituḥ śruta-dūṣaṇaḥtvaritaḥ kanyakāgāraṁprāpto ’drākṣīd yadūdvaham

Translation:

Very agitated to hear of his daughter’s corruption, Bāṇāsura rushed at once to the maidens’ quarters. There he saw the pride of the Yadus, Aniruddha.

Purport: