Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 20


Sanskrit:

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २० ॥

ITRANS:

citralekhā tam ājñāyapautraṁ kṛṣṇasya yoginīyayau vihāyasā rājandvārakāṁ kṛṣṇa-pālitām

Translation:

Citralekhā, endowed with mystic powers, recognized Him as Kṛṣṇa’s grandson [Aniruddha]. My dear King, she then traveled by the mystic skyway to Dvārakā, the city under Lord Kṛṣṇa’s protection.

Purport: