Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 17


Sanskrit:

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १७ ॥

ITRANS:

ity uktvā deva-gandharvasiddha-cāraṇa-pannagāndaitya-vidyādharān yakṣānmanujāṁś ca yathālikhat

Translation:

Saying this, Citralekhā proceeded to draw accurate pictures of various demigods, Gandharvas, Siddhas, Cāraṇas, Pannagas, Daityas, Vidyādharas, Yakṣas and humans.

Purport: