Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीराजोवाचबाणस्य तनयामूषामुपयेमे यदूत्तम: ।तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् ।एतत् सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥

ITRANS:

śrī-rājovācabāṇasya tanayām ūṣāmupayeme yadūttamaḥtatra yuddham abhūd ghoraṁhari-śaṅkarayor mahatetat sarvaṁ mahā-yoginsamākhyātuṁ tvam arhasi

Translation:

King Parīkṣit said: The best of the Yadus married Bāṇāsura’s daughter, Ūṣā, and as a result a great, fearsome battle occurred between Lord Hari and Lord Śaṅkara. Please explain everything about this incident, O most powerful of mystics.

Purport: