Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 13


Sanskrit:

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृष: ।आम: शङ्कुर्वसु: श्रीमान् कुन्तिर्नाग्नजिते: सुता: ॥ १३ ॥

ITRANS:

vīraś candro ’śvasenaś cacitragur vegavān vṛṣaḥāmaḥ śaṅkur vasuḥ śrīmānkuntir nāgnajiteḥ sutāḥ

Translation:

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.

Purport: