Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 12


Sanskrit:

ताम्रोऽन्तरिक्ष: श्रवणो विभावसु-र्वसुर्नभस्वानरुणश्च सप्तम: ।पीठं पुरस्कृत्य चमूपतिं मृधेभौमप्रयुक्ता निरगन् धृतायुधा: ॥ १२ ॥

ITRANS:

tāmro ’ntarikṣaḥ śravaṇo vibhāvasurvasur nabhasvān aruṇaś ca saptamaḥpīṭhaṁ puraskṛtya camū-patiṁ mṛdhebhauma-prayuktā niragan dhṛtāyudhāḥ

Translation:

Ordered by Bhaumāsura, Mura’s seven sons — Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa — followed their general, Pīṭha, onto the battlefield bearing their weapons.

Purport: