Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 9


Sanskrit:

तदैव कुशलं नोऽभूत् सनाथास्ते कृता वयम् ।ज्ञतीन् न: स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥

ITRANS:

tadaiva kuśalaṁ no ’bhūtsa-nāthās te kṛtā vayamjñatīn naḥ smaratā kṛṣṇabhrātā me preṣitas tvayā

Translation:

[Queen Kuntī said:] My dear Kṛṣṇa, our welfare was assured only when You remembered us, Your relatives, and gave us Your protection by sending my brother to visit us.

Purport: