Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 32


Sanskrit:

नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिक: ।तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥ ३२ ॥

ITRANS:

nagnajin nāma kauśalyaāsīd rājāti-dhārmikaḥtasya satyābhavat kanyādevī nāgnajitī nṛpa

Translation:

O King, Nagnajit, the very pious King of Kośala, had a lovely daughter named Satyā, or Nāgnajitī.

Purport: