Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 31


Sanskrit:

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसु: ।प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३१ ॥

ITRANS:

rājādhidevyās tanayāṁmitravindāṁ pitṛ-ṣvasuḥprasahya hṛtavān kṛṣṇorājan rājñāṁ prapaśyatām

Translation:

My dear King, Lord Kṛṣṇa forcibly took away Princess Mitravindā, the daughter of His aunt Rājādhidevī, before the eyes of the rival kings.

Purport: