Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 15


Sanskrit:

तत्राविध्यच्छरैर्व्याघ्रान् शूकरान् महिषान् रुरून् ।शरभान् गवयान् खड्‍गान् हरिणान् शशशल्ल‍कान् ॥ १५ ॥

ITRANS:

tatrāvidhyac charair vyāghrānśūkarān mahiṣān rurūnśarabhān gavayān khaḍgānhariṇān śaśa-śallakān

Translation:

With his arrows Arjuna shot tigers, boars and buffalo in that forest, along with rurus, śarabhas, gavayas, rhinoceroses, black deer, rabbits and porcupines.

Purport: