Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 3


Sanskrit:

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतु: ।अक्रूरकृतवर्माणौ मनि: कस्मान्न गृह्यते ॥ ३ ॥

ITRANS:

labdhvaitad antaraṁ rājanśatadhanvānam ūcatuḥakrūra-kṛtavarmāṇaumaniḥ kasmān na gṛhyate

Translation:

Taking advantage of this opportunity, O King, Akrūra and Kṛtavarmā went to Śatadhanvā and said, “Why not take the Syamantaka jewel?

Purport:

Akrūra and Kṛtavarmā reasoned that since Kṛṣṇa and Balarāma were absent from Dvārakā, Satrājit could be killed and the jewel stolen. Śrīla Śrīdhara Svāmī mentions that these two must have flattered Śatadhanvā telling him, “You are much braver than we are; so you kill him.”