Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 29


Sanskrit:

अक्रूर: कृतवर्मा च श्रुत्वा शतधनोर्वधम् ।व्यूषतुर्भयवित्रस्तौ द्वारकाया: प्रयोजकौ ॥ २९ ॥

ITRANS:

akrūraḥ kṛtavarmā caśrutvā śatadhanor vadhamvyūṣatur bhaya-vitrastaudvārakāyāḥ prayojakau

Translation:

When Akrūra and Kṛtavarmā, who had originally incited Śatadhanvā to commit his crime, heard that he had been killed, they fled Dvārakā in terror and took up residence elsewhere.

Purport: