Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 11


Sanskrit:

सोऽपि कृतोद्यमं ज्ञात्वा भीत: प्राणपरीप्सया ।साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥ ११ ॥

ITRANS:

so ’pi kṛtodyamaṁ jñātvābhītaḥ prāṇa-parīpsayāsāhāyye kṛtavarmāṇamayācata sa cābravīt

Translation:

Upon learning that Lord Kṛṣṇa was preparing to kill him, Śatadhanvā was struck with fear. To save his life he approached Kṛtavarmā and begged him for help, but Kṛtavarmā replied as follows.

Purport: