Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 43


Sanskrit:

एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् ।मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥ ४३ ॥

ITRANS:

evaṁ vyavasito buddhyāsatrājit sva-sutāṁ śubhāmmaṇiṁ ca svayam udyamyakṛṣṇāyopajahāra ha

Translation:

Having thus intelligently made up his mind, King Satrājit personally arranged to present Lord Kṛṣṇa with his fair daughter and the Syamantaka jewel.

Purport: