Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 38


Sanskrit:

सत्राजितं समाहूय सभायां राजसन्निधौ ।प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥

ITRANS:

satrājitaṁ samāhūyasabhāyāṁ rāja-sannidhauprāptiṁ cākhyāya bhagavānmaṇiṁ tasmai nyavedayat

Translation:

Lord Kṛṣṇa summoned Satrājit to the royal assembly. There, in the presence of King Ugrasena, Kṛṣṇa announced the recovery of the jewel and then formally presented it to Satrājit.

Purport: