Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 35


Sanskrit:

सत्राजितं शपन्तस्ते दु:खिता द्वारकौकस: ।उपतस्थुश्चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ ३५ ॥

ITRANS:

satrājitaṁ śapantas teduḥkhitā dvārakaukasaḥupatasthuś candrabhāgāṁdurgāṁ kṛṣṇopalabdhaye

Translation:

Cursing Satrājit, the sorrowful residents of Dvārakā approached the Durgā deity named Candrabhāgā and prayed to her for Kṛṣṇa’s return.

Purport: