Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 32


Sanskrit:

इत्युक्त: स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥ ३२ ॥

ITRANS:

ity uktaḥ svāṁ duhitaraṁkanyāṁ jāmbavatīṁ mudāarhaṇārtham sa maṇinākṛṣṇāyopajahāra ha

Translation:

Thus addressed, Jāmbavān happily honored Lord Kṛṣṇa by offering Him his maiden daughter, Jāmbavatī, together with the jewel.

Purport: