Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 3


Sanskrit:

श्रीशुक उवाचआसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा ।प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥

ITRANS:

śrī-śuka uvācaāsīt satrājitaḥ sūryobhaktasya paramaḥ sakhāprītas tasmai maṇiṁ prādātsa ca tuṣṭaḥ syamantakam

Translation:

Śukadeva Gosvāmī said: Sūrya, the sun-god, felt great affection for his devotee Satrājit. Acting as his greatest friend, the demigod gave him the jewel called Syamantaka as a token of his satisfaction.

Purport: