Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 2


Sanskrit:

श्रीराजोवाचसत्राजित: किमकरोद् ब्रह्मन् कृष्णस्य किल्बिष: ।स्यमन्तक: कुतस्तस्य कस्माद् दत्ता सुता हरे: ॥ २ ॥

ITRANS:

śrī-rājovācasatrājitaḥ kim akarodbrahman kṛṣṇasya kilbiṣaḥsyamantakaḥ kutas tasyakasmād dattā sutā hareḥ

Translation:

Mahārāja Parīkṣit inquired: O brāhmaṇa, what did King Satrājit do to offend Lord Kṛṣṇa? Where did he get the Syamantaka jewel, and why did he give his daughter to the Supreme Lord?

Purport: