Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचसत्राजित: स्वतनयां कृष्णाय कृतकिल्बिष: ।स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १ ॥

ITRANS:

śrī-śuka uvācasatrājitaḥ sva-tanayāṁkṛṣṇāya kṛta-kilbiṣaḥsyamantakena maṇināsvayam udyamya dattavān

Translation:

Śukadeva Gosvāmī said: Having offended Lord Kṛṣṇa, Satrājit tried as best he could to atone by presenting Him with his daughter and the Syamantaka jewel.

Purport: