Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 9


Sanskrit:

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवन: ।जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥

ITRANS:

nāti-dīrgheṇa kālenasa kārṣṇi rūḍha-yauvanaḥjanayām āsa nārīṇāṁvīkṣantīnāṁ ca vibhramam

Translation:

After a short time, this son of Kṛṣṇa — Pradyumna — attained His full youth. He enchanted all women who gazed upon Him.

Purport: