Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 60


Sanskrit:

द्वारकायामभूद् राजन् महामोद: पुरौकसाम् ।रुक्‍मिण्या रमयोपेतं द‍ृष्ट्वा कृष्णं श्रिय: पतिम् ॥ ६० ॥

ITRANS:

dvārakāyām abhūd rājanmahā-modaḥ puraukasāmrukmiṇyā ramayopetaṁdṛṣṭvā kṛṣṇaṁ śriyaḥ patim

Translation:

Dvārakā’s citizens were overjoyed to see Kṛṣṇa, the Lord of all opulence, united with Rukmiṇī, the goddess of fortune.

Purport: