Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 50


Sanskrit:

श्रीशुक उवाचएवं भगवता तन्वी रामेण प्रतिबोधिता ।वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ ५० ॥

ITRANS:

śrī-śuka uvācaevaṁ bhagavatā tanvīrāmeṇa pratibodhitāvaimanasyaṁ parityajyamano buddhyā samādadhe

Translation:

Śukadeva Gosvāmī said: Thus enlightened by Lord Balarāma, slender Rukmiṇī forgot her depression and steadied her mind by spiritual intelligence.

Purport: