Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 36


Sanskrit:

कृष्णान्तिकमुपव्रज्य दद‍ृशुस्तत्र रुक्‍मिणम् ।तथाभूतं हतप्रायं द‍ृष्ट्वा सङ्कर्षणो विभु: ।विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥ ३६ ॥

ITRANS:

kṛṣṇāntikam upavrajyadadṛśus tatra rukmiṇamtathā-bhūtaṁ hata-prāyaṁdṛṣṭvā saṅkarṣaṇo vibhuḥvimucya baddhaṁ karuṇobhagavān kṛṣṇam abravīt

Translation:

As the Yadus approached Lord Kṛṣṇa, they saw Rukmī in this sorry condition, practically dying of shame. When the all-powerful Lord Balarāma saw Rukmī, He compassionately released him and spoke the following to Lord Kṛṣṇa.

Purport: