Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 22


Sanskrit:

भीष्मकन्या वरारोहा काङ्‍क्षन्त्यागमनं हरे: । प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२ ॥

ITRANS:

bhīṣma-kanyā varārohākāṅkṣanty āgamanaṁ hareḥpratyāpattim apaśyantīdvijasyācintayat tadā

Translation:

The lovely daughter of Bhīṣmaka anxiously awaited the arrival of Kṛṣṇa, but when she did not see the brāhmaṇa return she thought as follows.

Purport: