Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 28


Sanskrit:

द‍ृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् ।उपवेश्यार्हयां चक्रे यथात्मानं दिवौकस: ॥ २८ ॥

ITRANS:

dṛṣṭvā brahmaṇya-devas tamavaruhya nijāsanātupaveśyārhayāṁ cakreyathātmānaṁ divaukasaḥ

Translation:

Seeing the brāhmaṇa, Śrī Kṛṣṇa, Lord of the brāhmaṇas, came down from His throne and seated him. Then the Lord worshiped him just as He Himself is worshiped by the demigods.

Purport: