Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 26


Sanskrit:

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्‌द्रुतम् ॥ २६ ॥

ITRANS:

tad avetyāsitāpāṅgīvaidarbhī durmanā bhṛśamvicintyāptaṁ dvijaṁ kañcitkṛṣṇāya prāhiṇod drutam

Translation:

Dark-eyed Vaidarbhī was aware of this plan, and it deeply upset her. Analyzing the situation, she quickly sent a trustworthy brāhmaṇa to Kṛṣṇa.

Purport: