Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 21


Sanskrit:

श्रीबादरायणिरुवाचराजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥

ITRANS:

śrī-bādarāyaṇir uvācarājāsīd bhīṣmako nāmavidarbhādhipatir mahāntasya pancābhavan putrāḥkanyaikā ca varānanā

Translation:

Śrī Bādarāyaṇi said: There was a king named Bhīṣmaka, the powerful ruler of Vidarbha. He had five sons and one daughter of lovely countenance.

Purport: