Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 54


Sanskrit:

सुधर्मां पारिजातं च महेन्द्र: प्राहिणोद्धरे: ।यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५४ ॥

ITRANS:

sudharmāṁ pārijātaṁ camahendraḥ prāhiṇod dhareḥyatra cāvasthito martyomartya-dharmair na yujyate

Translation:

Lord Indra brought Śrī Kṛṣṇa the Sudharmā assembly hall, standing within which a mortal man is not subject to the laws of mortality. Indra also gave the pārijāta tree.

Purport: