Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 31


Sanskrit:

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।पाण्डवान् प्रति कौरव्य यदर्थं प्रेषित: स्वयम् ॥ ३१ ॥

ITRANS:

śaśaṁsa rāma-kṛṣṇābhyāṁdhṛtarāṣṭra-viceṣṭitampāṇdavān prati kauravyayad-arthaṁ preṣitaḥ svayam

Translation:

Akrūra reported to Lord Balarāma and Lord Kṛṣṇa how Dhṛtarāṣṭra was behaving toward the Pāṇḍavas. Thus, O descendant of the Kurus, he fulfilled the purpose for which he had been sent.

Purport: